Declension of पार्श्वतीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
Vocative
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
Accusative
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
Instrumental
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
Dative
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
Ablative
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
Genitive
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
Locative
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
Sing.
Dual
Plu.
Nomin.
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
Vocative
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
Accus.
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
Instrum.
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
Dative
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
Ablative
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
Genitive
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
Locative
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


Others