पार्वण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पार्वणः
पार्वणौ
पार्वणाः
సంబోధన
पार्वण
पार्वणौ
पार्वणाः
ద్వితీయా
पार्वणम्
पार्वणौ
पार्वणान्
తృతీయా
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
చతుర్థీ
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
పంచమీ
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
షష్ఠీ
पार्वणस्य
पार्वणयोः
पार्वणानाम्
సప్తమీ
पार्वणे
पार्वणयोः
पार्वणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पार्वणः
पार्वणौ
पार्वणाः
సంబోధన
पार्वण
पार्वणौ
पार्वणाः
ద్వితీయా
पार्वणम्
पार्वणौ
पार्वणान्
తృతీయా
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
చతుర్థీ
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
పంచమీ
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
షష్ఠీ
पार्वणस्य
पार्वणयोः
पार्वणानाम्
సప్తమీ
पार्वणे
पार्वणयोः
पार्वणेषु