Declension of पार्वण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पार्वणः
पार्वणौ
पार्वणाः
Vocative
पार्वण
पार्वणौ
पार्वणाः
Accusative
पार्वणम्
पार्वणौ
पार्वणान्
Instrumental
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
Dative
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
Ablative
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
Genitive
पार्वणस्य
पार्वणयोः
पार्वणानाम्
Locative
पार्वणे
पार्वणयोः
पार्वणेषु
 
Sing.
Dual
Plu.
Nomin.
पार्वणः
पार्वणौ
पार्वणाः
Vocative
पार्वण
पार्वणौ
पार्वणाः
Accus.
पार्वणम्
पार्वणौ
पार्वणान्
Instrum.
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
Dative
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
Ablative
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
Genitive
पार्वणस्य
पार्वणयोः
पार्वणानाम्
Locative
पार्वणे
पार्वणयोः
पार्वणेषु