पारित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पारितः
पारितौ
पारिताः
సంబోధన
पारित
पारितौ
पारिताः
ద్వితీయా
पारितम्
पारितौ
पारितान्
తృతీయా
पारितेन
पारिताभ्याम्
पारितैः
చతుర్థీ
पारिताय
पारिताभ्याम्
पारितेभ्यः
పంచమీ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
షష్ఠీ
पारितस्य
पारितयोः
पारितानाम्
సప్తమీ
पारिते
पारितयोः
पारितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पारितः
पारितौ
पारिताः
సంబోధన
पारित
पारितौ
पारिताः
ద్వితీయా
पारितम्
पारितौ
पारितान्
తృతీయా
पारितेन
पारिताभ्याम्
पारितैः
చతుర్థీ
पारिताय
पारिताभ्याम्
पारितेभ्यः
పంచమీ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
షష్ఠీ
पारितस्य
पारितयोः
पारितानाम्
సప్తమీ
पारिते
पारितयोः
पारितेषु


ఇతరులు