Declension of पारित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पारितः
पारितौ
पारिताः
Vocative
पारित
पारितौ
पारिताः
Accusative
पारितम्
पारितौ
पारितान्
Instrumental
पारितेन
पारिताभ्याम्
पारितैः
Dative
पारिताय
पारिताभ्याम्
पारितेभ्यः
Ablative
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
Genitive
पारितस्य
पारितयोः
पारितानाम्
Locative
पारिते
पारितयोः
पारितेषु
 
Sing.
Dual
Plu.
Nomin.
पारितः
पारितौ
पारिताः
Vocative
पारित
पारितौ
पारिताः
Accus.
पारितम्
पारितौ
पारितान्
Instrum.
पारितेन
पारिताभ्याम्
पारितैः
Dative
पारिताय
पारिताभ्याम्
पारितेभ्यः
Ablative
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
Genitive
पारितस्य
पारितयोः
पारितानाम्
Locative
पारिते
पारितयोः
पारितेषु


Others