पारिखेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पारिखेयः
पारिखेयौ
पारिखेयाः
సంబోధన
पारिखेय
पारिखेयौ
पारिखेयाः
ద్వితీయా
पारिखेयम्
पारिखेयौ
पारिखेयान्
తృతీయా
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
చతుర్థీ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
పంచమీ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
షష్ఠీ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
సప్తమీ
पारिखेये
पारिखेययोः
पारिखेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पारिखेयः
पारिखेयौ
पारिखेयाः
సంబోధన
पारिखेय
पारिखेयौ
पारिखेयाः
ద్వితీయా
पारिखेयम्
पारिखेयौ
पारिखेयान्
తృతీయా
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
చతుర్థీ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
పంచమీ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
షష్ఠీ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
సప్తమీ
पारिखेये
पारिखेययोः
पारिखेयेषु


ఇతరులు