Declension of पारिखेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पारिखेयः
पारिखेयौ
पारिखेयाः
Vocative
पारिखेय
पारिखेयौ
पारिखेयाः
Accusative
पारिखेयम्
पारिखेयौ
पारिखेयान्
Instrumental
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
Dative
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
Ablative
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
Genitive
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
Locative
पारिखेये
पारिखेययोः
पारिखेयेषु
 
Sing.
Dual
Plu.
Nomin.
पारिखेयः
पारिखेयौ
पारिखेयाः
Vocative
पारिखेय
पारिखेयौ
पारिखेयाः
Accus.
पारिखेयम्
पारिखेयौ
पारिखेयान्
Instrum.
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
Dative
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
Ablative
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
Genitive
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
Locative
पारिखेये
पारिखेययोः
पारिखेयेषु


Others