पानक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पानकः
पानकौ
पानकाः
సంబోధన
पानक
पानकौ
पानकाः
ద్వితీయా
पानकम्
पानकौ
पानकान्
తృతీయా
पानकेन
पानकाभ्याम्
पानकैः
చతుర్థీ
पानकाय
पानकाभ्याम्
पानकेभ्यः
పంచమీ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
షష్ఠీ
पानकस्य
पानकयोः
पानकानाम्
సప్తమీ
पानके
पानकयोः
पानकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पानकः
पानकौ
पानकाः
సంబోధన
पानक
पानकौ
पानकाः
ద్వితీయా
पानकम्
पानकौ
पानकान्
తృతీయా
पानकेन
पानकाभ्याम्
पानकैः
చతుర్థీ
पानकाय
पानकाभ्याम्
पानकेभ्यः
పంచమీ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
షష్ఠీ
पानकस्य
पानकयोः
पानकानाम्
సప్తమీ
पानके
पानकयोः
पानकेषु


ఇతరులు