पान శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पानम्
पाने
पानानि
సంబోధన
पान
पाने
पानानि
ద్వితీయా
पानम्
पाने
पानानि
తృతీయా
पानेन
पानाभ्याम्
पानैः
చతుర్థీ
पानाय
पानाभ्याम्
पानेभ्यः
పంచమీ
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
షష్ఠీ
पानस्य
पानयोः
पानानाम्
సప్తమీ
पाने
पानयोः
पानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पानम्
पाने
पानानि
సంబోధన
पान
पाने
पानानि
ద్వితీయా
पानम्
पाने
पानानि
తృతీయా
पानेन
पानाभ्याम्
पानैः
చతుర్థీ
पानाय
पानाभ्याम्
पानेभ्यः
పంచమీ
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
షష్ఠీ
पानस्य
पानयोः
पानानाम्
సప్తమీ
पाने
पानयोः
पानेषु


ఇతరులు