पाद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पादः
पादौ
पादाः
సంబోధన
पाद
पादौ
पादाः
ద్వితీయా
पादम्
पादौ
पदः / पादान्
తృతీయా
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
చతుర్థీ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
పంచమీ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
షష్ఠీ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
సప్తమీ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पादः
पादौ
पादाः
సంబోధన
पाद
पादौ
पादाः
ద్వితీయా
पादम्
पादौ
पदः / पादान्
తృతీయా
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
చతుర్థీ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
పంచమీ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
షష్ఠీ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
సప్తమీ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु