पाद শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पादः
पादौ
पादाः
সম্বোধন
पाद
पादौ
पादाः
দ্বিতীয়া
पादम्
पादौ
पदः / पादान्
তৃতীয়া
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
চতুর্থী
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
পঞ্চমী
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ষষ্ঠী
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
সপ্তমী
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पादः
पादौ
पादाः
সম্বোধন
पाद
पादौ
पादाः
দ্বিতীয়া
पादम्
पादौ
पदः / पादान्
তৃতীয়া
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
চতুর্থী
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
পঞ্চমী
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ষষ্ঠী
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
সপ্তমী
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु