Declension of पाद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पादः
पादौ
पादाः
Vocative
पाद
पादौ
पादाः
Accusative
पादम्
पादौ
पदः / पादान्
Instrumental
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
Dative
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
Ablative
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
Genitive
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
Locative
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
Sing.
Dual
Plu.
Nomin.
पादः
पादौ
पादाः
Vocative
पाद
पादौ
पादाः
Accus.
पादम्
पादौ
पदः / पादान्
Instrum.
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
Dative
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
Ablative
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
Genitive
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
Locative
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु