पाथित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाथितः
पाथितौ
पाथिताः
సంబోధన
पाथित
पाथितौ
पाथिताः
ద్వితీయా
पाथितम्
पाथितौ
पाथितान्
తృతీయా
पाथितेन
पाथिताभ्याम्
पाथितैः
చతుర్థీ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
పంచమీ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
షష్ఠీ
पाथितस्य
पाथितयोः
पाथितानाम्
సప్తమీ
पाथिते
पाथितयोः
पाथितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाथितः
पाथितौ
पाथिताः
సంబోధన
पाथित
पाथितौ
पाथिताः
ద్వితీయా
पाथितम्
पाथितौ
पाथितान्
తృతీయా
पाथितेन
पाथिताभ्याम्
पाथितैः
చతుర్థీ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
పంచమీ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
షష్ఠీ
पाथितस्य
पाथितयोः
पाथितानाम्
సప్తమీ
पाथिते
पाथितयोः
पाथितेषु


ఇతరులు