Declension of पाथित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पाथितः
पाथितौ
पाथिताः
Vocative
पाथित
पाथितौ
पाथिताः
Accusative
पाथितम्
पाथितौ
पाथितान्
Instrumental
पाथितेन
पाथिताभ्याम्
पाथितैः
Dative
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
Ablative
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
Genitive
पाथितस्य
पाथितयोः
पाथितानाम्
Locative
पाथिते
पाथितयोः
पाथितेषु
 
Sing.
Dual
Plu.
Nomin.
पाथितः
पाथितौ
पाथिताः
Vocative
पाथित
पाथितौ
पाथिताः
Accus.
पाथितम्
पाथितौ
पाथितान्
Instrum.
पाथितेन
पाथिताभ्याम्
पाथितैः
Dative
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
Ablative
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
Genitive
पाथितस्य
पाथितयोः
पाथितानाम्
Locative
पाथिते
पाथितयोः
पाथितेषु


Others