पाथनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाथनीयः
पाथनीयौ
पाथनीयाः
సంబోధన
पाथनीय
पाथनीयौ
पाथनीयाः
ద్వితీయా
पाथनीयम्
पाथनीयौ
पाथनीयान्
తృతీయా
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
చతుర్థీ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
పంచమీ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
షష్ఠీ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
సప్తమీ
पाथनीये
पाथनीययोः
पाथनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाथनीयः
पाथनीयौ
पाथनीयाः
సంబోధన
पाथनीय
पाथनीयौ
पाथनीयाः
ద్వితీయా
पाथनीयम्
पाथनीयौ
पाथनीयान्
తృతీయా
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
చతుర్థీ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
పంచమీ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
షష్ఠీ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
సప్తమీ
पाथनीये
पाथनीययोः
पाथनीयेषु


ఇతరులు