Declension of पाथनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पाथनीयः
पाथनीयौ
पाथनीयाः
Vocative
पाथनीय
पाथनीयौ
पाथनीयाः
Accusative
पाथनीयम्
पाथनीयौ
पाथनीयान्
Instrumental
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
Dative
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
Ablative
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
Genitive
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
Locative
पाथनीये
पाथनीययोः
पाथनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पाथनीयः
पाथनीयौ
पाथनीयाः
Vocative
पाथनीय
पाथनीयौ
पाथनीयाः
Accus.
पाथनीयम्
पाथनीयौ
पाथनीयान्
Instrum.
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
Dative
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
Ablative
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
Genitive
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
Locative
पाथनीये
पाथनीययोः
पाथनीयेषु


Others