पाणिनी శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाणिनी
पाणिन्यौ
पाणिन्यः
సంబోధన
पाणिनि
पाणिन्यौ
पाणिन्यः
ద్వితీయా
पाणिनीम्
पाणिन्यौ
पाणिनीः
తృతీయా
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
చతుర్థీ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
పంచమీ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
షష్ఠీ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
సప్తమీ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ఏక.
ద్వి.
బహు.
ప్రథమా
पाणिनी
पाणिन्यौ
पाणिन्यः
సంబోధన
पाणिनि
पाणिन्यौ
पाणिन्यः
ద్వితీయా
पाणिनीम्
पाणिन्यौ
पाणिनीः
తృతీయా
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
చతుర్థీ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
పంచమీ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
షష్ఠీ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
సప్తమీ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ఇతరులు