पाणिनी শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
पाणिनी
पाणिन्यौ
पाणिन्यः
সম্বোধন
पाणिनि
पाणिन्यौ
पाणिन्यः
দ্বিতীয়া
पाणिनीम्
पाणिन्यौ
पाणिनीः
তৃতীয়া
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
চতুর্থী
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
পঞ্চমী
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ষষ্ঠী
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
সপ্তমী
पाणिन्याम्
पाणिन्योः
पाणिनीषु
এক
দ্বিবচন
বহু.
প্রথমা
पाणिनी
पाणिन्यौ
पाणिन्यः
সম্বোধন
पाणिनि
पाणिन्यौ
पाणिन्यः
দ্বিতীয়া
पाणिनीम्
पाणिन्यौ
पाणिनीः
তৃতীয়া
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
চতুর্থী
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
পঞ্চমী
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ষষ্ঠী
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
সপ্তমী
पाणिन्याम्
पाणिन्योः
पाणिनीषु
অন্যান্য