पाणिन శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाणिनः
पाणिनौ
पाणिनाः
సంబోధన
पाणिन
पाणिनौ
पाणिनाः
ద్వితీయా
पाणिनम्
पाणिनौ
पाणिनान्
తృతీయా
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
చతుర్థీ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
పంచమీ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
షష్ఠీ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
సప్తమీ
पाणिने
पाणिनयोः
पाणिनेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
पाणिनः
पाणिनौ
पाणिनाः
సంబోధన
पाणिन
पाणिनौ
पाणिनाः
ద్వితీయా
पाणिनम्
पाणिनौ
पाणिनान्
తృతీయా
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
చతుర్థీ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
పంచమీ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
షష్ఠీ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
సప్తమీ
पाणिने
पाणिनयोः
पाणिनेषु
ఇతరులు