पाणिन శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाणिनम्
पाणिने
पाणिनानि
సంబోధన
पाणिन
पाणिने
पाणिनानि
ద్వితీయా
पाणिनम्
पाणिने
पाणिनानि
తృతీయా
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
చతుర్థీ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
పంచమీ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
షష్ఠీ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
సప్తమీ
पाणिने
पाणिनयोः
पाणिनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाणिनम्
पाणिने
पाणिनानि
సంబోధన
पाणिन
पाणिने
पाणिनानि
ద్వితీయా
पाणिनम्
पाणिने
पाणिनानि
తృతీయా
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
చతుర్థీ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
పంచమీ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
షష్ఠీ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
సప్తమీ
पाणिने
पाणिनयोः
पाणिनेषु


ఇతరులు