पाणक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाणकः
पाणकौ
पाणकाः
సంబోధన
पाणक
पाणकौ
पाणकाः
ద్వితీయా
पाणकम्
पाणकौ
पाणकान्
తృతీయా
पाणकेन
पाणकाभ्याम्
पाणकैः
చతుర్థీ
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
పంచమీ
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
షష్ఠీ
पाणकस्य
पाणकयोः
पाणकानाम्
సప్తమీ
पाणके
पाणकयोः
पाणकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाणकः
पाणकौ
पाणकाः
సంబోధన
पाणक
पाणकौ
पाणकाः
ద్వితీయా
पाणकम्
पाणकौ
पाणकान्
తృతీయా
पाणकेन
पाणकाभ्याम्
पाणकैः
చతుర్థీ
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
పంచమీ
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
షష్ఠీ
पाणकस्य
पाणकयोः
पाणकानाम्
సప్తమీ
पाणके
पाणकयोः
पाणकेषु


ఇతరులు