पाटक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाटकः
पाटकौ
पाटकाः
సంబోధన
पाटक
पाटकौ
पाटकाः
ద్వితీయా
पाटकम्
पाटकौ
पाटकान्
తృతీయా
पाटकेन
पाटकाभ्याम्
पाटकैः
చతుర్థీ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
పంచమీ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
షష్ఠీ
पाटकस्य
पाटकयोः
पाटकानाम्
సప్తమీ
पाटके
पाटकयोः
पाटकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाटकः
पाटकौ
पाटकाः
సంబోధన
पाटक
पाटकौ
पाटकाः
ద్వితీయా
पाटकम्
पाटकौ
पाटकान्
తృతీయా
पाटकेन
पाटकाभ्याम्
पाटकैः
చతుర్థీ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
పంచమీ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
షష్ఠీ
पाटकस्य
पाटकयोः
पाटकानाम्
సప్తమీ
पाटके
पाटकयोः
पाटकेषु


ఇతరులు