पवित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पवितः
पवितौ
पविताः
సంబోధన
पवित
पवितौ
पविताः
ద్వితీయా
पवितम्
पवितौ
पवितान्
తృతీయా
पवितेन
पविताभ्याम्
पवितैः
చతుర్థీ
पविताय
पविताभ्याम्
पवितेभ्यः
పంచమీ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
షష్ఠీ
पवितस्य
पवितयोः
पवितानाम्
సప్తమీ
पविते
पवितयोः
पवितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पवितः
पवितौ
पविताः
సంబోధన
पवित
पवितौ
पविताः
ద్వితీయా
पवितम्
पवितौ
पवितान्
తృతీయా
पवितेन
पविताभ्याम्
पवितैः
చతుర్థీ
पविताय
पविताभ्याम्
पवितेभ्यः
పంచమీ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
షష్ఠీ
पवितस्य
पवितयोः
पवितानाम्
సప్తమీ
पविते
पवितयोः
पवितेषु


ఇతరులు