Declension of पवित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पवितः
पवितौ
पविताः
Vocative
पवित
पवितौ
पविताः
Accusative
पवितम्
पवितौ
पवितान्
Instrumental
पवितेन
पविताभ्याम्
पवितैः
Dative
पविताय
पविताभ्याम्
पवितेभ्यः
Ablative
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
Genitive
पवितस्य
पवितयोः
पवितानाम्
Locative
पविते
पवितयोः
पवितेषु
 
Sing.
Dual
Plu.
Nomin.
पवितः
पवितौ
पविताः
Vocative
पवित
पवितौ
पविताः
Accus.
पवितम्
पवितौ
पवितान्
Instrum.
पवितेन
पविताभ्याम्
पवितैः
Dative
पविताय
पविताभ्याम्
पवितेभ्यः
Ablative
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
Genitive
पवितस्य
पवितयोः
पवितानाम्
Locative
पविते
पवितयोः
पवितेषु


Others