पर्दितृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पर्दिता
पर्दितारौ
पर्दितारः
సంబోధన
पर्दितः
पर्दितारौ
पर्दितारः
ద్వితీయా
पर्दितारम्
पर्दितारौ
पर्दितॄन्
తృతీయా
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
చతుర్థీ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
పంచమీ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
షష్ఠీ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
సప్తమీ
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पर्दिता
पर्दितारौ
पर्दितारः
సంబోధన
पर्दितः
पर्दितारौ
पर्दितारः
ద్వితీయా
पर्दितारम्
पर्दितारौ
पर्दितॄन्
తృతీయా
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
చతుర్థీ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
పంచమీ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
షష్ఠీ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
సప్తమీ
पर्दितरि
पर्दित्रोः
पर्दितृषु


ఇతరులు