पर्दितृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पर्दिता
पर्दितारौ
पर्दितारः
সম্বোধন
पर्दितः
पर्दितारौ
पर्दितारः
দ্বিতীয়া
पर्दितारम्
पर्दितारौ
पर्दितॄन्
তৃতীয়া
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
চতুর্থী
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
পঞ্চমী
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ষষ্ঠী
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
সপ্তমী
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पर्दिता
पर्दितारौ
पर्दितारः
সম্বোধন
पर्दितः
पर्दितारौ
पर्दितारः
দ্বিতীয়া
पर्दितारम्
पर्दितारौ
पर्दितॄन्
তৃতীয়া
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
চতুর্থী
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
পঞ্চমী
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ষষ্ঠী
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
সপ্তমী
पर्दितरि
पर्दित्रोः
पर्दितृषु


অন্যান্য