Declension of पर्दितृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पर्दिता
पर्दितारौ
पर्दितारः
Vocative
पर्दितः
पर्दितारौ
पर्दितारः
Accusative
पर्दितारम्
पर्दितारौ
पर्दितॄन्
Instrumental
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
Dative
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
Ablative
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
Genitive
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
Locative
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
Sing.
Dual
Plu.
Nomin.
पर्दिता
पर्दितारौ
पर्दितारः
Vocative
पर्दितः
पर्दितारौ
पर्दितारः
Accus.
पर्दितारम्
पर्दितारौ
पर्दितॄन्
Instrum.
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
Dative
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
Ablative
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
Genitive
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
Locative
पर्दितरि
पर्दित्रोः
पर्दितृषु


Others