पर्दितव्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
సంబోధన
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
ద్వితీయా
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
తృతీయా
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
చతుర్థీ
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
పంచమీ
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
షష్ఠీ
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
సప్తమీ
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
సంబోధన
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
ద్వితీయా
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
తృతీయా
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
చతుర్థీ
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
పంచమీ
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
షష్ఠీ
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
సప్తమీ
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु


ఇతరులు