पर्चित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पर्चितः
पर्चितौ
पर्चिताः
సంబోధన
पर्चित
पर्चितौ
पर्चिताः
ద్వితీయా
पर्चितम्
पर्चितौ
पर्चितान्
తృతీయా
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
చతుర్థీ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
పంచమీ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
షష్ఠీ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
సప్తమీ
पर्चिते
पर्चितयोः
पर्चितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पर्चितः
पर्चितौ
पर्चिताः
సంబోధన
पर्चित
पर्चितौ
पर्चिताः
ద్వితీయా
पर्चितम्
पर्चितौ
पर्चितान्
తృతీయా
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
చతుర్థీ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
పంచమీ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
షష్ఠీ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
సప్తమీ
पर्चिते
पर्चितयोः
पर्चितेषु


ఇతరులు