पर्चित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पर्चितः
पर्चितौ
पर्चिताः
সম্বোধন
पर्चित
पर्चितौ
पर्चिताः
দ্বিতীয়া
पर्चितम्
पर्चितौ
पर्चितान्
তৃতীয়া
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
চতুর্থী
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
পঞ্চমী
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ষষ্ঠী
पर्चितस्य
पर्चितयोः
पर्चितानाम्
সপ্তমী
पर्चिते
पर्चितयोः
पर्चितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पर्चितः
पर्चितौ
पर्चिताः
সম্বোধন
पर्चित
पर्चितौ
पर्चिताः
দ্বিতীয়া
पर्चितम्
पर्चितौ
पर्चितान्
তৃতীয়া
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
চতুর্থী
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
পঞ্চমী
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ষষ্ঠী
पर्चितस्य
पर्चितयोः
पर्चितानाम्
সপ্তমী
पर्चिते
पर्चितयोः
पर्चितेषु


অন্যান্য