परमलू - परमः च असौ लूः శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
परमलूः
परमलुवौ
परमलुवः
సంబోధన
परमलूः
परमलुवौ
परमलुवः
ద్వితీయా
परमलुवम्
परमलुवौ
परमलुवः
తృతీయా
परमलुवा
परमलूभ्याम्
परमलूभिः
చతుర్థీ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
పంచమీ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
షష్ఠీ
परमलुवः
परमलुवोः
परमलुवाम्
సప్తమీ
परमलुवि
परमलुवोः
परमलूषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
परमलूः
परमलुवौ
परमलुवः
సంబోధన
परमलूः
परमलुवौ
परमलुवः
ద్వితీయా
परमलुवम्
परमलुवौ
परमलुवः
తృతీయా
परमलुवा
परमलूभ्याम्
परमलूभिः
చతుర్థీ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
పంచమీ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
షష్ఠీ
परमलुवः
परमलुवोः
परमलुवाम्
సప్తమీ
परमलुवि
परमलुवोः
परमलूषु


ఇతరులు