Declension of पर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
परः
परौ
पराः
Vocative
पर
परौ
पराः
Accusative
परम्
परौ
परान्
Instrumental
परेण
पराभ्याम्
परैः
Dative
पराय
पराभ्याम्
परेभ्यः
Ablative
परात् / पराद्
पराभ्याम्
परेभ्यः
Genitive
परस्य
परयोः
पराणाम्
Locative
परे
परयोः
परेषु
 
Sing.
Dual
Plu.
Nomin.
परः
परौ
पराः
Vocative
पर
परौ
पराः
Accus.
परम्
परौ
परान्
Instrum.
परेण
पराभ्याम्
परैः
Dative
पराय
पराभ्याम्
परेभ्यः
Ablative
परात् / पराद्
पराभ्याम्
परेभ्यः
Genitive
परस्य
परयोः
पराणाम्
Locative
परे
परयोः
परेषु


Others