पयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पयितव्यः
पयितव्यौ
पयितव्याः
సంబోధన
पयितव्य
पयितव्यौ
पयितव्याः
ద్వితీయా
पयितव्यम्
पयितव्यौ
पयितव्यान्
తృతీయా
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
చతుర్థీ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
పంచమీ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
షష్ఠీ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
సప్తమీ
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पयितव्यः
पयितव्यौ
पयितव्याः
సంబోధన
पयितव्य
पयितव्यौ
पयितव्याः
ద్వితీయా
पयितव्यम्
पयितव्यौ
पयितव्यान्
తృతీయా
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
చతుర్థీ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
పంచమీ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
షష్ఠీ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
సప్తమీ
पयितव्ये
पयितव्ययोः
पयितव्येषु


ఇతరులు