पयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पयितव्यः
पयितव्यौ
पयितव्याः
সম্বোধন
पयितव्य
पयितव्यौ
पयितव्याः
দ্বিতীয়া
पयितव्यम्
पयितव्यौ
पयितव्यान्
তৃতীয়া
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
চতুর্থী
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
পঞ্চমী
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ষষ্ঠী
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
সপ্তমী
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पयितव्यः
पयितव्यौ
पयितव्याः
সম্বোধন
पयितव्य
पयितव्यौ
पयितव्याः
দ্বিতীয়া
पयितव्यम्
पयितव्यौ
पयितव्यान्
তৃতীয়া
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
চতুর্থী
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
পঞ্চমী
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ষষ্ঠী
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
সপ্তমী
पयितव्ये
पयितव्ययोः
पयितव्येषु


অন্যান্য