Declension of पयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पयितव्यः
पयितव्यौ
पयितव्याः
Vocative
पयितव्य
पयितव्यौ
पयितव्याः
Accusative
पयितव्यम्
पयितव्यौ
पयितव्यान्
Instrumental
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
Dative
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
Ablative
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
Genitive
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
Locative
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पयितव्यः
पयितव्यौ
पयितव्याः
Vocative
पयितव्य
पयितव्यौ
पयितव्याः
Accus.
पयितव्यम्
पयितव्यौ
पयितव्यान्
Instrum.
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
Dative
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
Ablative
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
Genitive
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
Locative
पयितव्ये
पयितव्ययोः
पयितव्येषु


Others