पयस्वत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
సంబోధన
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ద్వితీయా
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
తృతీయా
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
చతుర్థీ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
పంచమీ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
షష్ఠీ
पयस्वतः
पयस्वतोः
पयस्वताम्
సప్తమీ
पयस्वति
पयस्वतोः
पयस्वत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
సంబోధన
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ద్వితీయా
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
తృతీయా
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
చతుర్థీ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
పంచమీ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
షష్ఠీ
पयस्वतः
पयस्वतोः
पयस्वताम्
సప్తమీ
पयस्वति
पयस्वतोः
पयस्वत्सु


ఇతరులు