पयस्वत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
সম্বোধন
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
দ্বিতীয়া
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
তৃতীয়া
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
চতুর্থী
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
পঞ্চমী
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ষষ্ঠী
पयस्वतः
पयस्वतोः
पयस्वताम्
সপ্তমী
पयस्वति
पयस्वतोः
पयस्वत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
সম্বোধন
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
দ্বিতীয়া
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
তৃতীয়া
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
চতুর্থী
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
পঞ্চমী
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ষষ্ঠী
पयस्वतः
पयस्वतोः
पयस्वताम्
সপ্তমী
पयस्वति
पयस्वतोः
पयस्वत्सु


অন্যান্য