Declension of पयस्वत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Vocative
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Accusative
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Instrumental
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
Dative
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
Ablative
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
Genitive
पयस्वतः
पयस्वतोः
पयस्वताम्
Locative
पयस्वति
पयस्वतोः
पयस्वत्सु
 
Sing.
Dual
Plu.
Nomin.
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Vocative
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Accus.
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
Instrum.
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
Dative
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
Ablative
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
Genitive
पयस्वतः
पयस्वतोः
पयस्वताम्
Locative
पयस्वति
पयस्वतोः
पयस्वत्सु


Others