पन्थितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
సంబోధన
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
ద్వితీయా
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
తృతీయా
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
చతుర్థీ
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
పంచమీ
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
షష్ఠీ
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
సప్తమీ
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
సంబోధన
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
ద్వితీయా
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
తృతీయా
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
చతుర్థీ
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
పంచమీ
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
షష్ఠీ
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
సప్తమీ
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु


ఇతరులు