पनायनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पनायनीयः
पनायनीयौ
पनायनीयाः
సంబోధన
पनायनीय
पनायनीयौ
पनायनीयाः
ద్వితీయా
पनायनीयम्
पनायनीयौ
पनायनीयान्
తృతీయా
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
చతుర్థీ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
పంచమీ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
షష్ఠీ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
సప్తమీ
पनायनीये
पनायनीययोः
पनायनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पनायनीयः
पनायनीयौ
पनायनीयाः
సంబోధన
पनायनीय
पनायनीयौ
पनायनीयाः
ద్వితీయా
पनायनीयम्
पनायनीयौ
पनायनीयान्
తృతీయా
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
చతుర్థీ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
పంచమీ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
షష్ఠీ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
సప్తమీ
पनायनीये
पनायनीययोः
पनायनीयेषु


ఇతరులు