Declension of पनायनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पनायनीयः
पनायनीयौ
पनायनीयाः
Vocative
पनायनीय
पनायनीयौ
पनायनीयाः
Accusative
पनायनीयम्
पनायनीयौ
पनायनीयान्
Instrumental
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
Dative
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
Ablative
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
Genitive
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
Locative
पनायनीये
पनायनीययोः
पनायनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पनायनीयः
पनायनीयौ
पनायनीयाः
Vocative
पनायनीय
पनायनीयौ
पनायनीयाः
Accus.
पनायनीयम्
पनायनीयौ
पनायनीयान्
Instrum.
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
Dative
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
Ablative
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
Genitive
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
Locative
पनायनीये
पनायनीययोः
पनायनीयेषु


Others