Declension of पदनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पदनीयः
पदनीयौ
पदनीयाः
Vocative
पदनीय
पदनीयौ
पदनीयाः
Accusative
पदनीयम्
पदनीयौ
पदनीयान्
Instrumental
पदनीयेन
पदनीयाभ्याम्
पदनीयैः
Dative
पदनीयाय
पदनीयाभ्याम्
पदनीयेभ्यः
Ablative
पदनीयात् / पदनीयाद्
पदनीयाभ्याम्
पदनीयेभ्यः
Genitive
पदनीयस्य
पदनीययोः
पदनीयानाम्
Locative
पदनीये
पदनीययोः
पदनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पदनीयः
पदनीयौ
पदनीयाः
Vocative
पदनीय
पदनीयौ
पदनीयाः
Accus.
पदनीयम्
पदनीयौ
पदनीयान्
Instrum.
पदनीयेन
पदनीयाभ्याम्
पदनीयैः
Dative
पदनीयाय
पदनीयाभ्याम्
पदनीयेभ्यः
Ablative
पदनीयात् / पदनीयाद्
पदनीयाभ्याम्
पदनीयेभ्यः
Genitive
पदनीयस्य
पदनीययोः
पदनीयानाम्
Locative
पदनीये
पदनीययोः
पदनीयेषु


Others