पथ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पथः
पथौ
पथाः
సంబోధన
पथ
पथौ
पथाः
ద్వితీయా
पथम्
पथौ
पथान्
తృతీయా
पथेन
पथाभ्याम्
पथैः
చతుర్థీ
पथाय
पथाभ्याम्
पथेभ्यः
పంచమీ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
షష్ఠీ
पथस्य
पथयोः
पथानाम्
సప్తమీ
पथे
पथयोः
पथेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पथः
पथौ
पथाः
సంబోధన
पथ
पथौ
पथाः
ద్వితీయా
पथम्
पथौ
पथान्
తృతీయా
पथेन
पथाभ्याम्
पथैः
చతుర్థీ
पथाय
पथाभ्याम्
पथेभ्यः
పంచమీ
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
షష్ఠీ
पथस्य
पथयोः
पथानाम्
సప్తమీ
पथे
पथयोः
पथेषु


ఇతరులు