Declension of पथ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पथः
पथौ
पथाः
Vocative
पथ
पथौ
पथाः
Accusative
पथम्
पथौ
पथान्
Instrumental
पथेन
पथाभ्याम्
पथैः
Dative
पथाय
पथाभ्याम्
पथेभ्यः
Ablative
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
Genitive
पथस्य
पथयोः
पथानाम्
Locative
पथे
पथयोः
पथेषु
 
Sing.
Dual
Plu.
Nomin.
पथः
पथौ
पथाः
Vocative
पथ
पथौ
पथाः
Accus.
पथम्
पथौ
पथान्
Instrum.
पथेन
पथाभ्याम्
पथैः
Dative
पथाय
पथाभ्याम्
पथेभ्यः
Ablative
पथात् / पथाद्
पथाभ्याम्
पथेभ्यः
Genitive
पथस्य
पथयोः
पथानाम्
Locative
पथे
पथयोः
पथेषु


Others