पतमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पतमानः
पतमानौ
पतमानाः
సంబోధన
पतमान
पतमानौ
पतमानाः
ద్వితీయా
पतमानम्
पतमानौ
पतमानान्
తృతీయా
पतमानेन
पतमानाभ्याम्
पतमानैः
చతుర్థీ
पतमानाय
पतमानाभ्याम्
पतमानेभ्यः
పంచమీ
पतमानात् / पतमानाद्
पतमानाभ्याम्
पतमानेभ्यः
షష్ఠీ
पतमानस्य
पतमानयोः
पतमानानाम्
సప్తమీ
पतमाने
पतमानयोः
पतमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पतमानः
पतमानौ
पतमानाः
సంబోధన
पतमान
पतमानौ
पतमानाः
ద్వితీయా
पतमानम्
पतमानौ
पतमानान्
తృతీయా
पतमानेन
पतमानाभ्याम्
पतमानैः
చతుర్థీ
पतमानाय
पतमानाभ्याम्
पतमानेभ्यः
పంచమీ
पतमानात् / पतमानाद्
पतमानाभ्याम्
पतमानेभ्यः
షష్ఠీ
पतमानस्य
पतमानयोः
पतमानानाम्
సప్తమీ
पतमाने
पतमानयोः
पतमानेषु


ఇతరులు