पतन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पतनम्
पतने
पतनानि
సంబోధన
पतन
पतने
पतनानि
ద్వితీయా
पतनम्
पतने
पतनानि
తృతీయా
पतनेन
पतनाभ्याम्
पतनैः
చతుర్థీ
पतनाय
पतनाभ्याम्
पतनेभ्यः
పంచమీ
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
షష్ఠీ
पतनस्य
पतनयोः
पतनानाम्
సప్తమీ
पतने
पतनयोः
पतनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पतनम्
पतने
पतनानि
సంబోధన
पतन
पतने
पतनानि
ద్వితీయా
पतनम्
पतने
पतनानि
తృతీయా
पतनेन
पतनाभ्याम्
पतनैः
చతుర్థీ
पतनाय
पतनाभ्याम्
पतनेभ्यः
పంచమీ
पतनात् / पतनाद्
पतनाभ्याम्
पतनेभ्यः
షష్ఠీ
पतनस्य
पतनयोः
पतनानाम्
సప్తమీ
पतने
पतनयोः
पतनेषु


ఇతరులు