पत ధాతు రూపాలు - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - కర్తరి ప్రయోగం


 
 

లట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयति / पतति
पतयतः / पततः
पतयन्ति / पतन्ति
మధ్యమ
पतयसि / पतसि
पतयथः / पतथः
पतयथ / पतथ
ఉత్తమ
पतयामि / पतामि
पतयावः / पतावः
पतयामः / पतामः
 

లట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
మధ్యమ
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
ఉత్తమ
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे
 

లిట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
మధ్యమ
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
ఉత్తమ
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
 

లిట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
మధ్యమ
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
ఉత్తమ
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
 

లుట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
మధ్యమ
पतयितासि / पतितासि
पतयितास्थः / पतितास्थः
पतयितास्थ / पतितास्थ
ఉత్తమ
पतयितास्मि / पतितास्मि
पतयितास्वः / पतितास्वः
पतयितास्मः / पतितास्मः
 

లుట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
మధ్యమ
पतयितासे / पतितासे
पतयितासाथे / पतितासाथे
पतयिताध्वे / पतिताध्वे
ఉత్తమ
पतयिताहे / पतिताहे
पतयितास्वहे / पतितास्वहे
पतयितास्महे / पतितास्महे
 

లృట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयिष्यति / पतिष्यति
पतयिष्यतः / पतिष्यतः
पतयिष्यन्ति / पतिष्यन्ति
మధ్యమ
पतयिष्यसि / पतिष्यसि
पतयिष्यथः / पतिष्यथः
पतयिष्यथ / पतिष्यथ
ఉత్తమ
पतयिष्यामि / पतिष्यामि
पतयिष्यावः / पतिष्यावः
पतयिष्यामः / पतिष्यामः
 

లృట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
మధ్యమ
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
ఉత్తమ
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे
 

లోట్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
पतयन्तु / पतन्तु
మధ్యమ
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयतम् / पततम्
पतयत / पतत
ఉత్తమ
पतयानि / पतानि
पतयाव / पताव
पतयाम / पताम
 

లోట్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयताम् / पतताम्
पतयेताम् / पतेताम्
पतयन्ताम् / पतन्ताम्
మధ్యమ
पतयस्व / पतस्व
पतयेथाम् / पतेथाम्
पतयध्वम् / पतध्वम्
ఉత్తమ
पतयै / पतै
पतयावहै / पतावहै
पतयामहै / पतामहै
 

లఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयताम् / अपतताम्
अपतयन् / अपतन्
మధ్యమ
अपतयः / अपतः
अपतयतम् / अपततम्
अपतयत / अपतत
ఉత్తమ
अपतयम् / अपतम्
अपतयाव / अपताव
अपतयाम / अपताम
 

లఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
మధ్యమ
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
ఉత్తమ
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि
 

విధిలిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेताम् / पतेताम्
पतयेयुः / पतेयुः
మధ్యమ
पतयेः / पतेः
पतयेतम् / पतेतम्
पतयेत / पतेत
ఉత్తమ
पतयेयम् / पतेयम्
पतयेव / पतेव
पतयेम / पतेम
 

విధిలిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयेत / पतेत
पतयेयाताम् / पतेयाताम्
पतयेरन् / पतेरन्
మధ్యమ
पतयेथाः / पतेथाः
पतयेयाथाम् / पतेयाथाम्
पतयेध्वम् / पतेध्वम्
ఉత్తమ
पतयेय / पतेय
पतयेवहि / पतेवहि
पतयेमहि / पतेमहि
 

ఆశీర్లిఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पत्यात् / पत्याद्
पत्यास्ताम्
पत्यासुः
మధ్యమ
पत्याः
पत्यास्तम्
पत्यास्त
ఉత్తమ
पत्यासम्
पत्यास्व
पत्यास्म
 

ఆశీర్లిఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
మధ్యమ
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
ఉత్తమ
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि
 

లుఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतन् / अपातिषुः / अपतिषुः
మధ్యమ
अपपतः / अपातीः / अपतीः
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतत / अपातिष्ट / अपतिष्ट
ఉత్తమ
अपपतम् / अपातिषम् / अपतिषम्
अपपताव / अपातिष्व / अपतिष्व
अपपताम / अपातिष्म / अपतिष्म
 

లుఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपपतत / अपतिष्ट
अपपतेताम् / अपतिषाताम्
अपपतन्त / अपतिषत
మధ్యమ
अपपतथाः / अपतिष्ठाः
अपपतेथाम् / अपतिषाथाम्
अपपतध्वम् / अपतिढ्वम्
ఉత్తమ
अपपते / अपतिषि
अपपतावहि / अपतिष्वहि
अपपतामहि / अपतिष्महि
 

లృఙ్ లకార పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्यन् / अपतिष्यन्
మధ్యమ
अपतयिष्यः / अपतिष्यः
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्यत / अपतिष्यत
ఉత్తమ
अपतयिष्यम् / अपतिष्यम्
अपतयिष्याव / अपतिष्याव
अपतयिष्याम / अपतिष्याम
 

లృఙ్ లకార ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अपतयिष्यत / अपतिष्यत
अपतयिष्येताम् / अपतिष्येताम्
अपतयिष्यन्त / अपतिष्यन्त
మధ్యమ
अपतयिष्यथाः / अपतिष्यथाः
अपतयिष्येथाम् / अपतिष्येथाम्
अपतयिष्यध्वम् / अपतिष्यध्वम्
ఉత్తమ
अपतयिष्ये / अपतिष्ये
अपतयिष्यावहि / अपतिष्यावहि
अपतयिष्यामहि / अपतिष्यामहि