पणितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पणितव्यः
पणितव्यौ
पणितव्याः
సంబోధన
पणितव्य
पणितव्यौ
पणितव्याः
ద్వితీయా
पणितव्यम्
पणितव्यौ
पणितव्यान्
తృతీయా
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
చతుర్థీ
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
పంచమీ
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
షష్ఠీ
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
సప్తమీ
पणितव्ये
पणितव्ययोः
पणितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पणितव्यः
पणितव्यौ
पणितव्याः
సంబోధన
पणितव्य
पणितव्यौ
पणितव्याः
ద్వితీయా
पणितव्यम्
पणितव्यौ
पणितव्यान्
తృతీయా
पणितव्येन
पणितव्याभ्याम्
पणितव्यैः
చతుర్థీ
पणितव्याय
पणितव्याभ्याम्
पणितव्येभ्यः
పంచమీ
पणितव्यात् / पणितव्याद्
पणितव्याभ्याम्
पणितव्येभ्यः
షష్ఠీ
पणितव्यस्य
पणितव्ययोः
पणितव्यानाम्
సప్తమీ
पणितव्ये
पणितव्ययोः
पणितव्येषु


ఇతరులు