पठितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पठितव्यः
पठितव्यौ
पठितव्याः
సంబోధన
पठितव्य
पठितव्यौ
पठितव्याः
ద్వితీయా
पठितव्यम्
पठितव्यौ
पठितव्यान्
తృతీయా
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
చతుర్థీ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
పంచమీ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
షష్ఠీ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
సప్తమీ
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पठितव्यः
पठितव्यौ
पठितव्याः
సంబోధన
पठितव्य
पठितव्यौ
पठितव्याः
ద్వితీయా
पठितव्यम्
पठितव्यौ
पठितव्यान्
తృతీయా
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
చతుర్థీ
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
పంచమీ
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
షష్ఠీ
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
సప్తమీ
पठितव्ये
पठितव्ययोः
पठितव्येषु


ఇతరులు