Declension of पठितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पठितव्यः
पठितव्यौ
पठितव्याः
Vocative
पठितव्य
पठितव्यौ
पठितव्याः
Accusative
पठितव्यम्
पठितव्यौ
पठितव्यान्
Instrumental
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
Dative
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
Ablative
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
Genitive
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
Locative
पठितव्ये
पठितव्ययोः
पठितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पठितव्यः
पठितव्यौ
पठितव्याः
Vocative
पठितव्य
पठितव्यौ
पठितव्याः
Accus.
पठितव्यम्
पठितव्यौ
पठितव्यान्
Instrum.
पठितव्येन
पठितव्याभ्याम्
पठितव्यैः
Dative
पठितव्याय
पठितव्याभ्याम्
पठितव्येभ्यः
Ablative
पठितव्यात् / पठितव्याद्
पठितव्याभ्याम्
पठितव्येभ्यः
Genitive
पठितव्यस्य
पठितव्ययोः
पठितव्यानाम्
Locative
पठितव्ये
पठितव्ययोः
पठितव्येषु


Others